Shree Parmeshar Stotram Lyrics In Hindi | श्री परमेश्वर स्तोत्रम् | Gyansagar ( ज्ञानसागर )

Shree Parmeshar Stotram Lyrics In Hindi

श्रीपरमेश्वरस्तोत्रम्


जगदीश सुधीश भवेश विभो

परमेश परात्पर पूत पित:।

प्रणतं पतितं हतबुद्धिबलं

जनतारण तारय तापितकम्॥1॥

गुणहीनसुदीनमलीनमतिं

त्वयि पातरि दातरि चापरतिम्।

तमसा रजसावृतवृत्तिमिमं

जनतारण तारय तापितकम्॥2॥

मम जीवनमीनमिमं पतितं

मरुघोरभुवीह सुवीहमहो।

करुणाब्धिचलोर्मिजलानयनं

जनतारण तारय तापितकम्॥3॥

भववारण कारण कर्मततौ

भवसिन्धुजले शिव मग्नमत:।

करुणाञ्च सम‌र्प्य तरिं त्वरितं

जनतारण तारय तापितकम्॥4॥

अतिनाश्य जनुर्मम पुण्यरुचे

दुरितौघभरै: परिपूर्णभुव:।

सुजघन्यमगण्यमपुण्यरुचिं

जनतारण तारय तापितकम्॥5॥

भवकारक नारकहारक हे

भवतारक पातकदारक हे।

हर शङ्कर किङ्करकर्मचयं

जनतारण तारय तापितकम्॥6॥

तृषितश्चिरमस्मि सुधां हित मे-

च्युत चिन्मय देहि वदान्यवर।

अतिमोहवशेन विनष्टकृतं

जनतारण तारय तापितकम्॥7॥

प्रणमामि नमामि नमामि भवं

भवजन्मकृतिप्रणिषूदनकम्।

गुणहीनमतन्तमितं शरणं

जनतारण तारय तापितकम्॥8॥

॥इति परमेश्वरस्तोत्रं सम्पूर्णम् ॥


सिंह लग्नफल




 Related Posts 



Post a Comment

Previous Post Next Post