Madhurashtakam Lyrics In Hindi Pdf | मधुराष्टकं पीडीऍफ़ हिंदी में | Ashtkam ( अष्टकम ) | Gyansagar ( ज्ञानसागर )

Madhurashtakam Lyrics In Hindi Pdf | मधुराष्टकं हिंदी में | Ashtkam ( अष्टकम ) | Gyansagar ( ज्ञानसागर )

Madhurashtakam Lyrics In Hindi Pdf 
मधुराष्टकं पीडीऍफ़ हिंदी में | Ashtkam ( अष्टकम ) 

अधरं मधुरं वदनं मधुरं

नयनं मधुरं हसितं मधुरम् ।

 अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥  ॥

वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥  ॥

वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥  ॥

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥  ॥

करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥  ॥

गुञ्जा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥  ॥

गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥  ॥

गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥






सिंह लग्नफल



 Related Posts 



Post a Comment

Previous Post Next Post